A 56-8 Daśakarmapaddhati

Manuscript culture infobox

Filmed in: A 56/8
Title: Daśakarmapaddhati
Dimensions: 32.5 x 4.5 cm x 49 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1634
Remarks:

Reel No. A 56-8

Title Daśakarmapaddhati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

Size 4.5 x 3.25 cm

Binding Hole

Folios 49

Place of Deposite NAK

Accession No. 1-1634

Manuscript Features

No foliation. The folios are in disorder. The manuscript has either been written by several scribes or it is mixed with folios from a second manuscript. At the end there are two extra folios, on the first of which, numbered as 6, the writing is arranged in three columns.

Excerpts

Beginning

❖ oṃ namo brahmane namaḥ || atha baṭukaraṇakarmmakujyāt(?) || aṣṭavarṣe brāhmanasyam(!) upanayenet(!) || guruāmantraṇaṃ || prathame brāhmaṇabhojanaṃ || svastivācanaṃ brahmasthāpanaṃ || nāgasthāpanaṃ || yakṣa+pa(ka)sthāpanaṃ || śrīlakṣmī sthāpanaṃ || baṭu kṣīrakarmma kūryāt || snānañ ca || vandāvana(?)karmmaṃ karoti | paścāt bahir aṅgane ācāryeṇa kuśaṇḍikarmmaṅ kūryāt || atharvvadāsād anantare || baṭur ācamya ānayet || ācāryasya uttarabhāge guror agre paścimābhimukhaṃ kumāra upavisya || maṇḍalaṃ kṛtvā || puṣpāñjali badhvā baṭu paṭhati mantraḥ ||

oṃ brahmacāryatvādhitāraṃ dehi me tvaṃ kriyā kuru || vidhānaṃ caiva gurvvājñā pālayāmi mayā prabho || ajñānapaśupiṇḍasya dehi me jñānaśaktikaṃ | vikāramaccharīre ca pāpasañcayasaṃbhavaṃ || tat sarvvaṃ kṛpayā deva nāśaya⁅sva⁆ prayatnataḥ ||


«Sub-Colophons:»

iti samāvarttanavidhiḥ samāpta || śubha || (fol. 18v5)

iti vedārambha⁅vi⁆dhiḥ samāptaḥ || (fol. 33r5-33v1)


End

enāṃ karomi | sājāryatvaṃ mayā sahasāviti || amukadevi || iti mantreṇābhiṣeka || bālabaṃdhanasīmantakaraṇasaguṇaāśīrvvāda || atha vadhusthālipākaṃ prāśayet || oṃ prā⁅ṇā⁆s te prāṇān sandadāmy asthibhir asthīni māṃsam māṃsīni tvacā tvacam iti || varasya mantrapāṭha || tataḥ śāntikapauṣṭikā huti || śeṣahoma || purṇṇā || yajñavisarjjanaṃ || ○ || (fol. 53v1-3)


Colophon

iti cathurthīvidhi samāpta || (fol. 53v3)

Microfilm Details

Reel No. A 56/8

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 2005

Bibliography